SriRama Pattabhisheka Sarga !

IIश्रीराम पट्टाभिषेकः II

॥श्रीराम पट्टाभिषेकः॥
॥एकत्रिंशदुत्तरशततमस्सर्गः॥

शिरस्यंजलि माधाय कैकेय्यानन्दवर्धनः।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्॥1||

पूजिता मामिका माता दत्तं राज्यं मिदं मम।
तद्ददामि पुनस्तुभ्यं यदा त्वं अददामम॥2||

धुरमेकाकिना न्यस्ता मृषभेण बलीयसा।
किशोरीव गुरुं भारं नवोढुं अहमुत्सहे॥3||

वारिवेगेन महता भिन्नस्सेतुरिव क्षरन्।
दुर्बन्धन मिदं मन्ये राज्यच्चिद्रमसंवृतम्॥4||

गतिं खर इवाश्वस्य हंसस्येव च वायसः।
नान्वेतु मुत्सहे राम तवमार्गमरिंदम॥5||

यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने।
महांश्च सु दुराहारो महास्कन्धप्रशाखवान्॥6||

शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्।
तस्य नानुभवे दर्थं यस्य हेतोः स रोप्यते॥7||

एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि।
यद्यस्मान्मनुजेंद्र त्वं भक्तान्भृत्यान्नशाधि हि ॥8||

जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः।
प्रतपन्त मिवादित्यं मध्याह्ने दीप्त तेजसम्॥9||

तूर्य संघात निर्घोषैः कांचीनूपुरनिस्व्यनैः।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव॥10||

यावदावर्तते चक्रं यावतीच वसुंधरा।
तावत्वमिह सर्वस्य स्वामित्यमनुवर्तय॥11||

भरतस्य वचः श्रुत्वा रामः परपुरंजयः।
तथेति प्रतिजग्राह निषसादासने शुभे॥12||

ततः शत्रुघ्नवचनान् निपुणाः श्मश्रुवर्धकाः।
सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत॥13||

पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे॥14||

विशोधितजटः स्नातः चित्रमाल्यानुलेपनः।
महार्हवसनो रामः तस्थौ तत्र श्रिया ज्वलन्॥15||

प्रतिकर्मच रामस्य कारयामास वीर्यवान्।
लक्ष्मणस्य च लक्ष्मीवान् इक्ष्वाकु कुलवर्धनः॥16||

प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्॥17||

ततो वानरपत्नीनां सर्वसामेव शोभनम्।
चकार यत्नात् कौसल्या प्त्रहृष्टा पुत्रलालसा॥18||

ततः शत्रुघ्नवचनात् सुमन्त्रो नामसारथिः।
योजयित्वाsभिचक्राम रथं सर्वांगशोभनम्॥19||

अर्कमण्डल संकाशं दिव्यं दृष्ट्वा रथोत्तमम्।
आरुरोह महाबाहू रामः सत्यपराक्रमः॥20||

सुग्रीवो हनुमांश्चैव महेन्द्र सदृशद्युती।
स्नातौ दिव्यनिभैर्वस्रैर्जग्मतुः शुभकुण्डलौ॥21||

वराभरण संपन्ना युयुः ताः शुभकुण्डलौ।
सुग्रीवपत्न्यः सीता च द्रष्ठुं नगरमुत्सुकाः॥22||

अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्॥23||

अशोको विजयश्चैव सुमन्त्रश्चैव संगताः।
मन्त्रयन् रामवृध्यर्थं वृध्यर्थं नगरस्य च॥24||

सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः।
कर्तु मर्हथ रामस्य यद्यन्मंगळपूर्वकम्॥25||

इति मन्त्रिणः सर्वे सन्दिश्यतु पुरोहितम्।
नगरान् निर्ययुस्तूर्णं रामदर्शन बुद्धयः॥26||

हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः।
प्रययौ रथमास्थाय रामोनगरमुत्तमम्॥27||

जग्राह भरतोरश्मीन् शत्रुघ्नश्छत्रमाददे।
लक्ष्मणोव्यजनं तस्य मूर्थ्निसमर्यवीजयत्॥28||

श्वेतं च व्यालव्यजनं जग्राह पुरतः स्थितः ।
अपरं चंद्रसंकाशं राक्षसेन्द्रो विभीषणः॥29||

ऋषिसंघैः तदाकाशे देवैश्च समरुद्गणैः।
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः॥30||

ततः शत्रुं जयं नाम कुंजरं पर्वतोपमं।
अरुरोहमहातेजाः सुग्रीवः प्लवगर्षभः॥31||

नवनागसहस्राणि युयुरास्थाय वानराः।
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः॥32||

शब्द शब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः।
प्रययौ पुरुषव्याघ्रः तां पुरीं हर्म्यमालिनीम्॥33||

ददृशुस्ते समायान्तं राघवं स पुरस्सरम्।
विराजमानं वपुषा रथेनातिरथं तदा॥34||

ते वर्थयित्वा काकुत्‍स्थं रामेण प्रतिवन्दिताः।
अनुजग्मुर्महात्मानं भ्रातृभिःपरिवारितम्॥35||

अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः॥36||

सपुरोगामिभिः तूर्यैः ताळस्वस्तिक पाणिभिः ।
प्रव्याहरद्भिर्मुदितैः मंगळानि ययौ वृतः॥37||

अक्षतं जातरूपं च गानः कन्यास्तथा द्विजाः।
नरामोदकहस्ताश्च रामस्य पुरतो ययुः॥38||

सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे।
वानराणाम् च तत्कर्म राक्षसानां च तद्बलम्॥39||

विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम्।
श्रुत्वा तु विस्मयं जग्मुः अयोध्यापुरवासिनः॥40||

द्युतिमानेतदाख्याय रामो वानरसंवृतः।
हृष्टपुष्टजनाकीर्णां अयोध्यां प्रविवेश ह॥41||

ततो ह्यभ्युच्छ्रयन् पौराः पताकास्ते गृहे गृहे।
इक्ष्वाकाध्युषितं रम्यं आससादपितुर्गृहम्॥42||

अथाब्रवीत् राजसुतो भरतं धर्मिणां वरं।
अर्थोपहितया वाचा मधुरं रघुनन्दनः॥43||

पितुर्भवनमासाद्य प्रविश्य च महात्मनः।
कौसल्यां च सुमित्रांच कैकेयीं अभिवाद्यच॥44||

यच्चमद्भवनं श्रेष्ठं साशोकवनिकं महत्।
मुक्तावैडूर्यसंकीर्णं सुग्रीवाय निवेदय॥45||

तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः।
पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम्॥46||

ततः तैलप्रदीपांश्च पर्यंकास्तरणानि च।
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः॥47||

उवाच च महातेजाः सुग्रीवं राघवानुजः।
अभिषेकाय रामस्य दूता नाज्ञापय प्रभो॥48||

सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्।
ददु क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान्॥49||

यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्।
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः॥50||

एवमुक्ता महात्मानो वानरा वारणोपमाः।
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः॥51||

जांबवांश्च हनुमांश्च वेगदर्शी च वानरः।
ऋषभश्चैव कलशां जलपूर्णान् अथानयन्॥52||

नदीशतानां पंचानां जलं कुम्भेषु चाहरन्।
पूर्वात् समुद्रात् कलशं जलपूर्णमथाsनयत्॥53||

सुषेणः सत्वसंपन्नः सर्वरत्न विभूषितम्।
ऋषभो दक्षिणात्तूर्णं समुद्रात् जलमाहरत्॥54||

रक्तचन्दनशाखाभिः संवृतं कांचनं घटम्।
गनयः पश्चिमात् तोयं आजहारमहार्णवात्॥55||

रत्नकुम्भेन महता शीतं मारुतविक्रमः।
उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः॥56||

अजहार सधर्माता नळः सर्वगुणान्वितः।
ततस्तैः वानरश्रेष्ठैः आनीतं प्रेक्ष्य तज्जलम्॥57||

अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह।
पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत्॥58||

|| श्रीरामपट्टाभिषेकघट्टः ॥

ततस्स प्रयतो वृद्धो वशिष्ठो ब्राह्मणैस्सह ।
रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥59||

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
कात्यायनस्सुयज्ञश्च गौतमो विजयस्तथा ॥60||

अभ्यषिंचन् नरव्याघ्रं प्रसन्नेन सुगंधिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥61||

ऋत्विग्बिः ब्राह्मणैः पूर्वं कन्याभिः मंत्रिभिस्तदा ।
योधै श्चैवाभ्यषिंचंस्ते संप्रहृष्टाः सनैगमैः ॥62||

सर्वौष धिरस्तॆर्दिव्यैः दैवतेर्नभसि स्थितैः ।
चतुर्भिर्लोकपालैश्च सर्वेर्देवैश्च संगतैः ॥63||

ब्रह्मणानिर्मितं पूर्वं किरीटं रत्नशोभितम्।
अभिषिक्तः पुरा येन मनुस्तं दीप्त तेजसम्॥64||

तस्यान्ववाये राजानः क्रमात् येनाभिषेचिताः।
सभायां हेमक्लप्तायां शोभितायां महाधनैः॥65||

रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः।
नानारत्नमये पीठे कल्पयित्वा यथाविथि॥66||

किरीटेन ततः पश्चात् वसिष्टेन महात्मना।
ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः॥67||

छत्रं तु तस्य जग्राह शत्रुघ्नः पांडुरं शुभम्।
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ॥68||

अपरं चंद्र संकाशं राक्षसेंद्रो विभीषणः ।
मालां ज्वलंतीं वपुषा कांचनीं शतपुष्कराम् ॥69||

राघवाय ददौ वायुः वासवेन प्रचोदितः ।
सर्वरत्न समायुक्तं मणिरत्न विभीषितम् ॥70||

मुक्ताहारं नरेंद्राय ददौ शक्र प्रचोदितः ।
प्रजगुर्देवगंधर्वाः ननृतुश्चाप्सरोगणाः ॥71||

अभिषेके तदर्हस्य तदा रामस्य धीमतः।
भूमिः सस्यवतीश्चैव फलवंतश्च पादपाः ॥ 72 ||

गंधवंति च पुष्पाणि बभूवू राघवोत्सवे ।
सहस्रशतमश्वानां धेनूनां च गवां तथा ॥73||

ददौ शतम् वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ॥74||

नानाभरण वस्त्राणि महार्हाणि च राघवः ।
अर्करस्मि प्रतीकाशं कांचनीं मणिविग्रहम् ॥ 75||

सुग्रीवाय स्रजं दिव्यां प्रायच्चन्मनुजर्षभः ।
वैडूर्यमणि चित्रे च वज्ररत्न विभूषिते ॥76||

वालिपुत्राय ध्रुतिमान् अंगदायांगदे ददौ ।
मणि प्रवरजुष्टंच मुक्ताहारमनुत्तमम् ॥77||

सीतायै प्रददौ रामः चंद्ररश्मिसमप्रभम् ।
अरजे वाससी दिव्ये शुभान्याभरणानि च ॥78||

अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ।
अवमुच्यात्मनः कंठात् हारं जनकनंदिनी ॥79||

अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः।
तामिंगितज्ञस्संप्रेक्ष्य बभाषे जनकात्मजाम् ॥80||

प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ।
पौरुषं विक्रमो बुद्धिः यस्मिन्नेतानि सर्वशः ॥81||

ददौ सा वायुपुत्राय तं हारमसितेक्षणा ।
हनुमांस्तेन हारेण शुशुभे वानरर्षभः ॥ 82 ||

चंद्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ।
ततो द्विविदमैंदाभ्यां नीलाय च परंतपः ॥83||

सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुदाधिप ।
सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ॥ 84||

वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ।
विभीषणोथ सुग्रीवो हनुमान् जांबवांस्तथा ॥85||

सर्ववानर मुख्याश्च रामेणा क्लिष्टकर्मणा ।
यथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः ॥86||

प्रहृष्टमनस्सर्वे जग्मुरेव यथागतम् ।
दृष्टा सर्वे महात्मानं ततस्ते प्लवगर्षभाः ॥87||

विसृष्टाः पार्थिवेंद्रेण किष्किंधामभ्युपागमन् ।
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ॥88||

लब्ध्वा कुलधनं राजा लंकां प्रायाद्विभीषणः ।
सराज्य मखिलं शासन् निहतारिर्महायशाः ॥89||

राघवः परमोदारः शशास परयामुदा ।
उवाच लक्ष्मणं रामो धर्मज्ञं धर्म वत्सलः ॥90||

अतिष्ठ धर्मज्ञ मया सहेमां
गां पूर्वराजाध्युषितां बलेन ।
तुल्यं मया त्वं पितृभिः धृत या
तां यौवराज्ये धुरमुध्वहस्व ॥91||

सर्वात्मना पर्यनुनीयमानो
यथा न सौमित्रिरुपैति योगम् ।
नियुज्यमानोपि च यौवराज्ये
ततोभ्यषिंचद्भरतं महात्मा ॥ 92 ||

पौंडरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ।
अन्यैश्च विविधैर्यज्ञैः अयजत् पार्थिवर्षभः ॥93||

राज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः ।
शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ॥94||

आजानुलंब बाहुः समहास्कंधः प्रतापवान् ।
लक्ष्मणानुचरो रामः पृथ्वीमन्वपालयत् ॥ 95||

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।
ईजै बहुविधैर्यज्ञैः ससुहृत् ज्ञातिबांधवः ॥96||

न पर्यदेवन् विधवा न च व्याळकृतं भयम् ।
न व्याधिजं भयं वापि रामे राज्यं प्रशासति ॥97||

निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् ।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥98||

सर्वं मुदित मेवासीत् सर्वो धर्मपरो भवत् ।
राममेवानुपश्यंतो नाभ्यहिंसन् परस्परम् ॥99||

आसन् वर्ष सहस्राणि तथा पुत्त्रसहस्रिणः ।
निरामया विशोकाश्च रामे राज्यं प्रशासति ॥100||

रामो रामो राम इति प्रजानां अभवन् कथाः ।
रामभूतं जगदभूत् रामे राज्यं प्रशासति ॥101||

नित्य पुष्पा नित्य फलाः तरवः स्कंधविस्तृताः ।
काले वर्षीच पर्जन्यः सुखस्पर्शश्च मारुतः ॥ 102||

ब्राह्मणाः क्षत्रियाः वैश्याः शुद्रा लोभविवर्जिताः ।
स्वकर्मसु प्रवर्तंते तुष्टाः स्वैरेव कर्मभिः ॥103||

आसन् प्रजा धर्मरता रामे शासति नानृताः ।
सर्वे लक्षण संपन्नाः सर्वे धर्म परायणाः ॥104||

दशवर्ष सहस्राणि दशवर्ष शतानिच ।
भातृभिस्सहितः श्रीमान् रामो राज्यमकारयत् ॥105||

धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ।
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ॥106||

यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ।
पुत्रकामास्तु पुत्रान् वै धनकामो धनानि च ॥107||

लभते मनुजे लोके श्रुत्वा रामाभिषेचनम् ।
महीम् विजयते राजा रिपूंश्चाप्यधितिष्ठति ॥108||

राघवेण यथा माता सुमित्रा लक्ष्मणेन च ।
भरतेनैव कैकेयी जीवपुत्रस्तथा स्त्रियः ॥109||

श्रुत्वा रामायणमिदं दीर्घमायुश्च विंदति ।
रामस्य विजयंचैव सर्वमक्लिष्टकर्मणः ॥110||

शृणोति य इदं काव्यं अर्षं वाल्मीकिना कृतम्
श्रद्धदानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥111||

समागम्य प्रवासांते लभते चापि बांधवैः
प्रार्थितांश्च वरान् सर्वान् प्राप्नुयादिह राघवात् ॥ 112 ||

श्रवणेन सुरास्सर्वे प्रीयंते संप्रशृण्वतां ।
विनायकाश्च शाम्यंति गृहे तिष्ठंति यस्यवै ॥113||

विजयेत महीम् राजा प्रवासी स्वस्तिमान् व्रजेत् ।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमाम् ॥114||

पूजयंश्च पठंश्चेमम् इतिहासं पुरातनम् ।
सर्वपापात् प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥115||

प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर् द्विजात् ।
इश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥116||

रामायणमिदं कृत्स्नं शुण्वतः पठतस्सदा ।
प्रीयते सततं रामः सहि विष्णुः सनातनः ॥117||

आदिदेवो महाबाहुः हरिर्नारायणः प्रभुः ।
साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ॥118||

कुटुंब वृद्धिं धनधान्यवृद्धिं
स्त्रियश्च मुख्याः सुखमुत्तमं च।
श्रुत्वा शुभं काव्यमिदं महार्थं
प्राप्नोति सर्वां भुविचार्थ सिद्धिं ॥119||

आयुष्य मारोग्यकरं यशस्यं
सौभ्रातृकं बुद्धिकरं सुखंच ।
श्रोतव्य मेतन्नियमेन सद्भिः
आख्यानमोजस्करमृद्धिकामैः ॥120||

एवमेतत् पुरावृत्तं आख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्थताम् ॥121||

देवाश्च सर्वे तुष्यंति श्रवणाद्ग्रहणात् तथा ।
रामायणस्य श्रवणात् तुष्यंति पितरस्तथा ॥ 122||

भक्त्या रामस्य ये चेमां संहितां ऋषिणा कृताम् ।
लेखयंतीह च वराः तेषां वासः त्रिविष्टपे ॥ 123 ||

इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये
युद्धकांडे श्रीरामपट्टाभिषेकोनाम अंतिमसर्गः ॥
समाप्तं

-----

ओम् तत् सत्